वांछित मन्त्र चुनें
आर्चिक को चुनें

अ꣣ग्नि꣡मी꣢डे पु꣣रो꣡हि꣢तं य꣣ज्ञ꣡स्य꣢ दे꣣व꣢मृ꣣त्वि꣡ज꣢म् । हो꣡ता꣢रꣳ र꣣त्नधा꣡त꣢मम् ॥६०५॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

अग्निमीडे पुरोहितं यज्ञस्य देवमृत्विजम् । होतारꣳ रत्नधातमम् ॥६०५॥

मन्त्र उच्चारण
पद पाठ

अ꣣ग्नि꣢म् । ई꣣डे । पुरो꣡हि꣢तम् । पु꣣रः꣢ । हि꣣तम् । यज्ञ꣡स्य꣢ । दे꣣व꣢म् । ऋ꣣त्वि꣡ज꣢म् । हो꣡ता꣢꣯रम् । रत्नधा꣡त꣢मम् । र꣣त्न । धा꣡त꣢꣯मम् ॥६०५॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 605 | (कौथोम) 6 » 3 » 3 » 4 | (रानायाणीय) 6 » 3 » 4


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले तीन मन्त्रों का अग्नि देवता है। इस मन्त्र में परमात्मा की स्तुति का विषय है।

पदार्थान्वयभाषाः -

मैं (पुरोहितम्) जो ध्यानावस्था में सामने स्थित रहता है ऐसे, (यज्ञस्य) देवपूजा, संगतिकरण और दानरूप यज्ञ के (देवम्) प्रकाशक, (ऋत्विजम्) ग्रीष्म, वर्षा आदि सब ऋतुओं को संगत करनेवाले, अथवा प्रत्येक ऋतु में पूजा करने योग्य, (होतारम्) सुख आदि के देनेवाले, (रत्नधातमम्) सद्गुणरूप तथा सोना, चाँदी, हीरे आदि रूप रत्नों के अतिशय दानी (अग्निम्) अग्नि के समान प्रकाशमान, प्रकाशक, मलिनता के दाहक, अग्रनायक परमात्मा की (ईडे) पूजा करता हूँ ॥४॥

भावार्थभाषाः -

परमेश्वर की पूजा के लिए कोई एक ही ऋतु नहीं है, प्रत्युत उसकी सदा सर्वत्र सबको पूजा करनी चाहिए और उससे प्रेरणा तथा बल प्राप्त कर यज्ञ आदि में प्रवृत्त होना चाहिए ॥४॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ तिसृणामग्निर्देवता। परमात्मस्तवनविषयमाह।

पदार्थान्वयभाषाः -

अहम् (पुरोहितम्) ध्यानावस्थायां समक्षं निहितम्, (यज्ञस्य) देवपूजासंगतिकरणदानात्मकस्य यागस्य (देवम्) प्रकाशकम्, (ऋत्विजम्) सर्वान् ऋतून् ग्रीष्मवर्षादीन् यजते संगमयतीति तम्, ऋतौ ऋतौ इज्यते पूज्यते यः तं वा। अत्र ऋतु शब्द उपपदे यजेः ‘ऋत्विग्दधृक्०’ अ० ३।२।५९ इति क्विन् प्रत्ययो निपात्यते। (होतारम्) दातारम्। जुहोति ददाति सुखादिकं यः स होता (तम्)। हु दानादनयोः। (रत्नधातमम्) सद्गुणरूपाणां सुवर्णरजतहीरकादिरूपाणां वा रत्नानां दातृतमम् (अग्निम्) अग्निवत् प्रकाशमानं प्रकाशकं२ मालिन्यदाहकम् अग्रनायकं परमात्मानम् (ईडे) पूजयामि ॥४॥ यास्काचार्य इमामृचमेवं व्याचष्टे—‘अग्निम् ईडे अग्निं याचामि। ईडिरध्येषणाकर्मा पूजाकर्मा वा। पुरोहितो व्याख्यातो यज्ञश्च। [पुरोहितः पुन एनं दधति। निरु० २।१२। यज्ञः कस्मात् ? प्रख्यातं यजतिकर्मेति नैरुक्ताः। याच्यो भवतीति वा। यजुरुन्नो भवतीति वा। बहुकृष्णाजिन इत्यौपमन्यवः। यजूंष्येनं नयन्तीति वा। निरु० ३।१९।] देवो दानाद्वा दीपनाद्वा द्योतनाद्वा द्युस्थानो भवतीति वा। यो देवः सा देवता। होतारं ह्वातारम्, जुहोतेर्होतेत्यौर्णवाभः। रत्नधातमं रमणीयानां धनानां दातृतमम्। निरु० ७।१५। ऋत्विक् शब्दं च स एवं निर्वक्ति—“ऋत्विक् कस्मात् ? ईरणः, ऋग्यष्टा भवतीति शाकपूणिः। ऋतुयाजी भवतीति वा।” निरु० ३।१९ ॥

भावार्थभाषाः -

परमेश्वरपूजनाय न कोऽप्येक एव ऋतुः, प्रत्युत स सदा सर्वत्र सर्वैराराधनीयस्तत्सकाशात् प्रेरणां बलं च प्राप्य यज्ञादिषु प्रवृत्तिर्विधेया ॥४॥

टिप्पणी: १. ऋ० १।१।१। २. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं परमेश्वरपक्षे शिल्पाग्निपक्षे च व्याख्यातवान्।